Original

दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ।एते सर्वेऽब्रुवंस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥

Segmented

दुष्यन्तः सुरथो गाधिः गयो राजा पुरूरवाः एते सर्वे अब्रुवन् तात निर्जिताः स्म इति पार्थिवाः

Analysis

Word Lemma Parse
दुष्यन्तः दुष्यन्त pos=n,g=m,c=1,n=s
सुरथो सुरथ pos=n,g=m,c=1,n=s
गाधिः गाधि pos=n,g=m,c=1,n=s
गयो गय pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
तात तात pos=n,g=m,c=8,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p