Original

ततस्तु बहवः प्राज्ञाः पार्थिवा धर्मणिश्चयाः ।निर्जिताः स्मेत्यभाषन्त ज्ञात्वा वरबलं रिपोः ॥ ४ ॥

Segmented

ततस् तु बहवः प्राज्ञाः पार्थिवा धर्म-निश्चयाः निर्जिताः स्म इति अभाषन्त ज्ञात्वा वर-बलम् रिपोः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
पार्थिवा पार्थिव pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
ज्ञात्वा ज्ञा pos=vi
वर वर pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
रिपोः रिपु pos=n,g=m,c=6,n=s