Original

निर्जिताः स्मेति वा ब्रूत एषो हि मम निश्चयः ।अन्यथा कुर्वतामेवं मोक्षो वो नोपपद्यते ॥ ३ ॥

Segmented

निर्जिताः स्म इति वा ब्रूत एषो हि मम निश्चयः अन्यथा कुर्वताम् एवम् मोक्षो वो न उपपद्यते

Analysis

Word Lemma Parse
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
इति इति pos=i
वा वा pos=i
ब्रूत ब्रू pos=v,p=2,n=p,l=lot
एषो एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s
अन्यथा अन्यथा pos=i
कुर्वताम् कृ pos=v,p=3,n=p,l=lot
एवम् एवम् pos=i
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat