Original

ततः स राजा राजेन्द्र गतः स्थानं त्रिविष्टपम् ।स्वर्गते च नृपे राम राक्षसः स न्यवर्तत ॥ २६ ॥

Segmented

ततः स राजा राज-इन्द्र गतः स्थानम् त्रिविष्टपम् स्वर्गते च नृपे राम राक्षसः स न्यवर्तत

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
त्रिविष्टपम् त्रिविष्टप pos=n,g=n,c=2,n=s
स्वर्गते स्वर्गत pos=a,g=m,c=7,n=s
pos=i
नृपे नृप pos=n,g=m,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan