Original

ततो जलधरोदग्रस्ताडितो देवदुन्दुभिः ।तस्मिन्नुदाहृते शापे पुष्पवृष्टिश्च खाच्च्युता ॥ २५ ॥

Segmented

ततो जलधर-उदग्रः ताडितः देवदुन्दुभिः तस्मिन्न् उदाहृते शापे पुष्प-वृष्टिः च खात् च्युता

Analysis

Word Lemma Parse
ततो ततस् pos=i
जलधर जलधर pos=n,comp=y
उदग्रः उदग्र pos=a,g=m,c=1,n=s
ताडितः ताडय् pos=va,g=m,c=1,n=s,f=part
देवदुन्दुभिः देवदुन्दुभि pos=n,g=m,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उदाहृते उदाहृ pos=va,g=m,c=7,n=s,f=part
शापे शाप pos=n,g=m,c=7,n=s
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
pos=i
खात् pos=n,g=n,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part