Original

उत्पत्स्यते कुले ह्यस्मिन्निक्ष्वाकूणां महात्मनाम् ।राजा परमतेजस्वी यस्ते प्राणान्हरिष्यति ॥ २४ ॥

Segmented

उत्पत्स्यते कुले हि अस्मिन् इक्ष्वाकूणाम् महात्मनाम् राजा परम-तेजस्वी यः ते प्राणान् हरिष्यति

Analysis

Word Lemma Parse
उत्पत्स्यते उत्पद् pos=v,p=3,n=s,l=lrt
कुले कुल pos=n,g=n,c=7,n=s
हि हि pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
हरिष्यति हृ pos=v,p=3,n=s,l=lrt