Original

यदि दत्तं यदि हुतं यदि मे सुकृतं तपः ।यदि गुप्ताः प्रजाः सम्यक्तथा सत्यं वचोऽस्तु मे ॥ २३ ॥

Segmented

यदि दत्तम् यदि हुतम् यदि मे सु कृतम् तपः यदि गुप्ताः प्रजाः सम्यक् तथा सत्यम् वचो ऽस्तु मे

Analysis

Word Lemma Parse
यदि यदि pos=i
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
हुतम् हु pos=va,g=n,c=1,n=s,f=part
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=1,n=s
यदि यदि pos=i
गुप्ताः गुप् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सम्यक् सम्यक् pos=i
तथा तथा pos=i
सत्यम् सत्य pos=a,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s