Original

किं त्विदानीं मया शक्यं कर्तुं प्राणपरिक्षये ।इक्ष्वाकुपरिभावित्वाद्वचो वक्ष्यामि राक्षस ॥ २२ ॥

Segmented

किम् तु इदानीम् मया शक्यम् कर्तुम् प्राण-परिक्षये इक्ष्वाकु-परिभाविन्-त्वात् वचो वक्ष्यामि राक्षस

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
इदानीम् इदानीम् pos=i
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
कर्तुम् कृ pos=vi
प्राण प्राण pos=n,comp=y
परिक्षये परिक्षय pos=n,g=m,c=7,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
परिभाविन् परिभाविन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वचो वचस् pos=n,g=n,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
राक्षस राक्षस pos=n,g=m,c=8,n=s