Original

न ह्यहं निर्जितो रक्षस्त्वया चात्मप्रशंसिना ।कालेनेह विपन्नोऽहं हेतुभूतस्तु मे भवान् ॥ २१ ॥

Segmented

न हि अहम् निर्जितो रक्षस् त्वया च आत्म-प्रशंसिना कालेन इह विपन्नो ऽहम् हेतु-भूतः तु मे भवान्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
रक्षस् रक्षस् pos=n,g=n,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
आत्म आत्मन् pos=n,comp=y
प्रशंसिना प्रशंसिन् pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
इह इह pos=i
विपन्नो विपद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
हेतु हेतु pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
भवान् भवत् pos=a,g=m,c=1,n=s