Original

तस्यैवं ब्रुवतो राजा मन्दासुर्वाक्यमब्रवीत् ।किं शक्यमिह कर्तुं वै यत्कालो दुरतिक्रमः ॥ २० ॥

Segmented

तस्य एवम् ब्रुवतो राजा मन्दासुः वाक्यम् अब्रवीत् किम् शक्यम् इह कर्तुम् वै यत् कालो दुरतिक्रमः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
ब्रुवतो ब्रू pos=va,g=m,c=6,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
मन्दासुः मन्दासु pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
इह इह pos=i
कर्तुम् कृ pos=vi
वै वै pos=i
यत् यद् pos=n,g=n,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
दुरतिक्रमः दुरतिक्रम pos=a,g=m,c=1,n=s