Original

स समासाद्य राजेन्द्रान्महेन्द्रवरुणोपमान् ।अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥

Segmented

स समासाद्य राज-इन्द्रान् महा-इन्द्र-वरुण-उपमान् अब्रवीद् राक्षस-इन्द्रः तु युद्धम् मे दीयताम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
राज राजन् pos=n,comp=y
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
वरुण वरुण pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i