Original

त्रैलोक्ये नास्ति यो द्वन्द्वं मम दद्यान्नराधिप ।शङ्के प्रमत्तो भोगेषु न शृणोषि बलं मम ॥ १९ ॥

Segmented

त्रैलोक्ये न अस्ति यो द्वन्द्वम् मम दद्यात् नराधिपैः शङ्के प्रमत्तो भोगेषु न शृणोषि बलम् मम

Analysis

Word Lemma Parse
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
नराधिपैः नराधिप pos=n,g=m,c=8,n=s
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
भोगेषु भोग pos=n,g=m,c=7,n=p
pos=i
शृणोषि श्रु pos=v,p=2,n=s,l=lat
बलम् बल pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s