Original

तं प्रहस्याब्रवीद्रक्ष इक्ष्वाकुं पृथिवीपतिम् ।किमिदानीं त्वया प्राप्तं फलं मां प्रति युध्यता ॥ १८ ॥

Segmented

तम् प्रहस्य अब्रवीत् रक्ष इक्ष्वाकुम् पृथिवीपतिम् किम् इदानीम् त्वया प्राप्तम् फलम् माम् प्रति युध्यता

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रहस्य प्रहस् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
रक्ष रक्षस् pos=n,g=n,c=1,n=s
इक्ष्वाकुम् इक्ष्वाकु pos=n,g=m,c=2,n=s
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
प्रति प्रति pos=i
युध्यता युध् pos=va,g=m,c=3,n=s,f=part