Original

स राजा पतितो भूमौ विह्वलाङ्गः प्रवेपितः ।वज्रदग्ध इवारण्ये सालो निपतितो महान् ॥ १७ ॥

Segmented

स राजा पतितो भूमौ विह्वल-अङ्गः प्रवेपितः वज्र-दग्धः इव अरण्ये सालो निपतितो महान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पतितो पत् pos=va,g=m,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
विह्वल विह्वल pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
प्रवेपितः प्रवेपय् pos=va,g=m,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
सालो साल pos=n,g=m,c=1,n=s
निपतितो निपत् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s