Original

तस्य बाणाः पतन्तस्ते चक्रिरे न क्षतं क्वचित् ।वारिधारा इवाभ्रेभ्यः पतन्त्यो नगमूर्धनि ॥ १५ ॥

Segmented

तस्य बाणाः पतन्तः ते चक्रिरे न क्षतम् क्वचित् वारि-धाराः इव अभ्रेभ्यः पतन्त्यो नग-मूर्ध्नि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
चक्रिरे कृ pos=v,p=3,n=p,l=lit
pos=i
क्षतम् क्षत pos=n,g=n,c=2,n=s
क्वचित् क्वचिद् pos=i
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
इव इव pos=i
अभ्रेभ्यः अभ्र pos=n,g=n,c=5,n=p
पतन्त्यो पत् pos=va,g=f,c=1,n=p,f=part
नग नग pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s