Original

ततो बाणशतान्यष्टौ पातयामास मूर्धनि ।तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः ॥ १४ ॥

Segmented

ततो बाण-शतानि अष्टौ पातयामास मूर्धनि तस्य राक्षस-राजस्य इक्ष्वाकु-कुल-नन्दनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाण बाण pos=n,comp=y
शतानि शत pos=n,g=n,c=2,n=p
अष्टौ अष्टन् pos=n,g=n,c=2,n=p
पातयामास पातय् pos=v,p=3,n=s,l=lit
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s