Original

सोऽपश्यत नरेन्द्रस्तु नश्यमानं महद्बलम् ।महार्णवं समासाद्य यथा पञ्चापगा जलम् ॥ १२ ॥

Segmented

सो ऽपश्यत नरेन्द्रः तु नश्यमानम् महद् बलम् महा-अर्णवम् समासाद्य यथा पञ्च-आपगा-जलम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत पश् pos=v,p=3,n=s,l=lan
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
नश्यमानम् नश् pos=va,g=n,c=2,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
यथा यथा pos=i
पञ्च पञ्चन् pos=n,comp=y
आपगा आपगा pos=n,comp=y
जलम् जल pos=n,g=n,c=1,n=s