Original

तद्रावणबलं प्राप्य बलं तस्य महीपतेः ।प्राणश्यत तदा राजन्हव्यं हुतमिवानले ॥ ११ ॥

Segmented

तद् रावण-बलम् प्राप्य बलम् तस्य महीपतेः प्राणश्यत तदा राजन् हव्यम् हुतम् इव अनले

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
रावण रावण pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
बलम् बल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महीपतेः महीपति pos=n,g=m,c=6,n=s
प्राणश्यत प्रणश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
हव्यम् हव्य pos=n,g=n,c=1,n=s
हुतम् हु pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
अनले अनल pos=n,g=m,c=7,n=s