Original

नागानां बहुसाहस्रं वाजिनामयुतं तथा ।महीं संछाद्य निष्क्रान्तं सपदातिरथं क्षणात् ॥ १० ॥

Segmented

नागानाम् बहु-साहस्रम् वाजिनाम् अयुतम् तथा महीम् संछाद्य निष्क्रान्तम् स पदाति-रथम् क्षणात्

Analysis

Word Lemma Parse
नागानाम् नाग pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
साहस्रम् साहस्र pos=n,g=n,c=1,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=1,n=s
तथा तथा pos=i
महीम् मही pos=n,g=f,c=2,n=s
संछाद्य संछादय् pos=vi
निष्क्रान्तम् निष्क्रम् pos=va,g=n,c=1,n=s,f=part
pos=i
पदाति पदाति pos=n,comp=y
रथम् रथ pos=n,g=n,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s