Original

अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ।नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥

Segmented

अथ जित्वा मरुत्तम् स प्रययौ राक्षस-अधिपः नगराणि नरेन्द्राणाम् युद्ध-काङ्क्षी दशाननः

Analysis

Word Lemma Parse
अथ अथ pos=i
जित्वा जि pos=vi
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
नगराणि नगर pos=n,g=n,c=2,n=p
नरेन्द्राणाम् नरेन्द्र pos=n,g=m,c=6,n=p
युद्ध युद्ध pos=n,comp=y
काङ्क्षी काङ्क्षिन् pos=a,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s