Original

त्रिषु लोकेषु कः सोऽस्ति यो न जानाति मे बलम् ।भ्रातरं येन निर्जित्य विमानमिदमाहृतम् ॥ ९ ॥

Segmented

त्रिषु लोकेषु कः सो ऽस्ति यो न जानाति मे बलम् भ्रातरम् येन निर्जित्य विमानम् इदम् आहृतम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कः pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
निर्जित्य निर्जि pos=vi
विमानम् विमान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
आहृतम् आहृ pos=va,g=n,c=1,n=s,f=part