Original

ततो मरुत्तो नृपतिः को भवानित्युवाच तम् ।अवहासं ततो मुक्त्वा राक्षसो वाक्यमब्रवीत् ॥ ७ ॥

Segmented

ततो मरुत्तो नृपतिः को भवान् इति उवाच तम् अवहासम् ततो मुक्त्वा राक्षसो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अवहासम् अवहास pos=n,g=m,c=2,n=s
ततो ततस् pos=i
मुक्त्वा मुच् pos=vi
राक्षसो राक्षस pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan