Original

इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः ।कृकलासो धनाध्यक्षो हंसो वै वरुणोऽभवत् ॥ ५ ॥

Segmented

इन्द्रो मयूरः संवृत्तो धर्मराजः तु वायसः कृकलासो धनाध्यक्षो हंसो वै वरुणो ऽभवत्

Analysis

Word Lemma Parse
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
मयूरः मयूर pos=n,g=m,c=1,n=s
संवृत्तो संवृत् pos=va,g=m,c=1,n=s,f=part
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
वायसः वायस pos=n,g=m,c=1,n=s
कृकलासो कृकलास pos=n,g=m,c=1,n=s
धनाध्यक्षो धनाध्यक्ष pos=n,g=m,c=1,n=s
हंसो हंस pos=n,g=m,c=1,n=s
वै वै pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan