Original

एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः ।निवृत्ते सह राज्ञा वै पुनः स्वभवनं गताः ॥ ३३ ॥

Segmented

एवम् दत्त्वा वरान् तेभ्यः तस्मिन् यज्ञ-उत्सवे सुराः निवृत्ते सह राज्ञा वै पुनः स्व-भवनम् गताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दत्त्वा दा pos=vi
वरान् वर pos=n,g=m,c=2,n=p
तेभ्यः तद् pos=n,g=m,c=4,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
यज्ञ यज्ञ pos=n,comp=y
उत्सवे उत्सव pos=n,g=m,c=7,n=s
सुराः सुर pos=n,g=m,c=1,n=p
निवृत्ते निवृत् pos=va,g=m,c=7,n=s,f=part
सह सह pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
वै वै pos=i
पुनः पुनर् pos=i
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part