Original

सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ।एष काञ्चनको वर्णो मत्प्रीत्या ते भविष्यति ॥ ३२ ॥

Segmented

स द्रव्यम् च शिरो नित्यम् भविष्यति ते अक्षयम् एष काञ्चनको वर्णो मद्-प्रीत्या ते भविष्यति

Analysis

Word Lemma Parse
pos=i
द्रव्यम् द्रव्य pos=n,g=n,c=1,n=s
pos=i
शिरो शिरस् pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
काञ्चनको काञ्चनक pos=a,g=m,c=1,n=s
वर्णो वर्ण pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt