Original

अथाब्रवीद्वैश्रवणः कृकलासं गिरौ स्थितम् ।हैरण्यं संप्रयच्छामि वर्णं प्रीतिस्तवाप्यहम् ॥ ३१ ॥

Segmented

अथ अब्रवीत् वैश्रवणः कृकलासम् गिरौ स्थितम् हैरण्यम् सम्प्रयच्छामि वर्णम् प्रीतिः ते अपि अहम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वैश्रवणः वैश्रवण pos=n,g=m,c=1,n=s
कृकलासम् कृकलास pos=n,g=m,c=2,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
हैरण्यम् हैरण्य pos=a,g=m,c=2,n=s
सम्प्रयच्छामि सम्प्रयम् pos=v,p=1,n=s,l=lat
वर्णम् वर्ण pos=n,g=m,c=2,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s