Original

हंसानां हि पुरा राम न वर्णः सर्वपाण्डुरः ।पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३० ॥

Segmented

हंसानाम् हि पुरा राम न वर्णः सर्व-पाण्डुरः पक्षा नील-अग्र-संवीताः क्रोडाः शष्प-अग्र-निर्मलाः

Analysis

Word Lemma Parse
हंसानाम् हंस pos=n,g=m,c=6,n=p
हि हि pos=i
पुरा पुरा pos=i
राम राम pos=n,g=m,c=8,n=s
pos=i
वर्णः वर्ण pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाण्डुरः पाण्डुर pos=a,g=m,c=1,n=s
पक्षा पक्ष pos=n,g=m,c=1,n=p
नील नील pos=a,comp=y
अग्र अग्र pos=n,comp=y
संवीताः संव्ये pos=va,g=m,c=1,n=p,f=part
क्रोडाः क्रोड pos=n,g=m,c=1,n=p
शष्प शष्प pos=n,comp=y
अग्र अग्र pos=n,comp=y
निर्मलाः निर्मल pos=a,g=m,c=1,n=p