Original

संवर्तो नाम ब्रह्मर्षिर्भ्राता साक्षाद्बृहस्पतेः ।याजयामास धर्मज्ञः सर्वैर्ब्रह्मगणैर्वृतः ॥ ३ ॥

Segmented

संवर्तो नाम ब्रह्मर्षिः भ्राता साक्षाद् बृहस्पतेः याजयामास धर्म-ज्ञः सर्वैः ब्रह्म-गणैः वृतः

Analysis

Word Lemma Parse
संवर्तो संवर्त pos=n,g=m,c=1,n=s
नाम नाम pos=i
ब्रह्मर्षिः ब्रह्मर्षि pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
याजयामास याजय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part