Original

मच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि ।प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ॥ २९ ॥

Segmented

मद्-शरीरम् समासाद्य कान्तो नित्यम् भविष्यसि प्राप्स्यसे च अतुलाम् प्रीतिम् एतत् मे प्रीति-लक्षणम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
कान्तो कान्त pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
pos=i
अतुलाम् अतुल pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रीति प्रीति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s