Original

वर्णो मनोहरः सौम्यश्चन्द्रमण्डलसंनिभः ।भविष्यति तवोदग्रः शुक्लफेनसमप्रभः ॥ २८ ॥

Segmented

वर्णो मनोहरः सौम्यः चन्द्र-मण्डली-संनिभः भविष्यति ते उदग्रः शुक्ल-फेन-सम-प्रभः

Analysis

Word Lemma Parse
वर्णो वर्ण pos=n,g=m,c=1,n=s
मनोहरः मनोहर pos=a,g=m,c=1,n=s
सौम्यः सौम्य pos=a,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
उदग्रः उदग्र pos=a,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
फेन फेन pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s