Original

वरुणस्त्वब्रवीद्धंसं गङ्गातोयविचारिणम् ।श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ २७ ॥

Segmented

वरुणः तु अब्रवीत् हंसम् गङ्गा-तोय-विचारिनम् श्रूयताम् प्रीति-संयुक्तम् वचः पत्ररथ-ईश्वर

Analysis

Word Lemma Parse
वरुणः वरुण pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हंसम् हंस pos=n,g=m,c=2,n=s
गङ्गा गङ्गा pos=n,comp=y
तोय तोय pos=n,comp=y
विचारिनम् विचारिन् pos=a,g=m,c=2,n=s
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
पत्ररथ पत्त्ररथ pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s