Original

ये च मद्विषयस्थास्तु मानवाः क्षुधयार्दिताः ।त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥ २६ ॥

Segmented

ये च मद्-विषय-स्थाः तु मानवाः क्षुधया अर्दिताः त्वयि भुक्ते तु तृप्ताः ते भविष्यन्ति स बान्धवाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
मद् मद् pos=n,comp=y
विषय विषय pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तु तु pos=i
मानवाः मानव pos=n,g=m,c=1,n=p
क्षुधया क्षुधा pos=n,g=f,c=3,n=s
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
भुक्ते भुज् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p