Original

यथान्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया ।ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ॥ २४ ॥

Segmented

यथा अन्ये विविधै रोगैः पीड्यन्ते प्राणिनो मया ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
विविधै विविध pos=a,g=m,c=3,n=p
रोगैः रोग pos=n,g=m,c=3,n=p
पीड्यन्ते पीडय् pos=v,p=3,n=p,l=lat
प्राणिनो प्राणिन् pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
प्रभविष्यन्ति प्रभू pos=v,p=3,n=p,l=lrt
मयि मद् pos=n,g=,c=7,n=s
प्रीते प्री pos=va,g=m,c=7,n=s,f=part
pos=i
संशयः संशय pos=n,g=m,c=1,n=s