Original

धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् ।पक्षिंस्तवास्मि सुप्रीतः प्रीतस्य च वचः शृणु ॥ २३ ॥

Segmented

धर्मराजो ऽब्रवीद् राम प्राच्-वंशे वायसम् स्थितम् पक्षिन् ते अस्मि सु प्रीतः प्रीतस्य च वचः शृणु

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राम राम pos=n,g=m,c=8,n=s
प्राच् प्राञ्च् pos=a,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
वायसम् वायस pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
पक्षिन् पक्षिन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रीतस्य प्री pos=va,g=m,c=6,n=s,f=part
pos=i
वचः वचस् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot