Original

नीलाः किल पुरा बर्हा मयूराणां नराधिप ।सुराधिपाद्वरं प्राप्य गताः सर्वे विचित्रताम् ॥ २२ ॥

Segmented

नीलाः किल पुरा बर्हा मयूराणाम् नराधिप सुराधिपाद् वरम् प्राप्य गताः सर्वे विचित्र-ताम्

Analysis

Word Lemma Parse
नीलाः नील pos=a,g=m,c=1,n=p
किल किल pos=i
पुरा पुरा pos=i
बर्हा बर्ह pos=n,g=m,c=1,n=p
मयूराणाम् मयूर pos=n,g=m,c=6,n=p
नराधिप नराधिप pos=n,g=m,c=8,n=s
सुराधिपाद् सुराधिप pos=n,g=m,c=5,n=s
वरम् वर pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
गताः गम् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
विचित्र विचित्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s