Original

मम नेत्रसहस्रं यत्तत्ते बर्हे भविष्यति ।वर्षमाणे मयि मुदं प्राप्स्यसे प्रीतिलक्षणम् ॥ २१ ॥

Segmented

मम नेत्र-सहस्रम् यत् तत् ते बर्हे भविष्यति वर्षमाणे मयि मुदम् प्राप्स्यसे प्रीति-लक्षणम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
नेत्र नेत्र pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
बर्हे बर्ह pos=n,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
वर्षमाणे वृष् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
प्रीति प्रीति pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s