Original

हर्षात्तदाब्रवीदिन्द्रो मयूरं नीलबर्हिणम् ।प्रीतोऽस्मि तव धर्मज्ञ उपकाराद्विहंगम ॥ २० ॥

Segmented

हर्षात् तदा अब्रवीत् इन्द्रो मयूरम् नील-बर्हिणम् प्रीतो ऽस्मि तव धर्म-ज्ञः उपकाराद् विहंगम

Analysis

Word Lemma Parse
हर्षात् हर्ष pos=n,g=m,c=5,n=s
तदा तदा pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
मयूरम् मयूर pos=n,g=m,c=2,n=s
नील नील pos=a,comp=y
बर्हिणम् बर्हिण pos=a,g=m,c=2,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
उपकाराद् उपकार pos=n,g=m,c=5,n=s
विहंगम विहंगम pos=n,g=m,c=8,n=s