Original

ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः ।उशीरबीजमासाद्य ददर्श स तु राक्षसः ॥ २ ॥

Segmented

ततो मरुत्तम् नृपतिम् यजन्तम् सह दैवतैः उशीरबीजम् आसाद्य ददर्श स तु राक्षसः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
यजन्तम् यज् pos=va,g=m,c=2,n=s,f=part
सह सह pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
उशीरबीजम् उशीरबीज pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s