Original

रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ।ततः स्वां योनिमासाद्य तानि सत्त्वान्यथाब्रुवन् ॥ १९ ॥

Segmented

रावणे तु गते देवाः स इन्द्राः च एव दिवौकसः ततः स्वाम् योनिम् आसाद्य तानि सत्त्वानि अथ अब्रुवन्

Analysis

Word Lemma Parse
रावणे रावण pos=n,g=m,c=7,n=s
तु तु pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
देवाः देव pos=n,g=m,c=1,n=p
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
ततः ततस् pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan