Original

तान्भक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ।वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ १८ ॥

Segmented

तान् भक्षयित्वा तत्रस्थान् महा-ऋषीन् यज्ञम् आगतान् वितृप्तो रुधिरैः तेषाम् पुनः सम्प्रययौ महीम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भक्षयित्वा भक्षय् pos=vi
तत्रस्थान् तत्रस्थ pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part
वितृप्तो वितृप् pos=va,g=m,c=1,n=s,f=part
रुधिरैः रुधिर pos=n,g=n,c=3,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
सम्प्रययौ सम्प्रया pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s