Original

ततस्तं निर्जितं मत्वा घोषयामास वै शुकः ।रावणो जितवांश्चेति हर्षान्नादं च मुक्तवान् ॥ १७ ॥

Segmented

ततस् तम् निर्जितम् मत्वा घोषयामास वै शुकः रावणो जितः च इति हर्षात् नादम् च मुक्तवान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
निर्जितम् निर्जि pos=va,g=m,c=2,n=s,f=part
मत्वा मन् pos=vi
घोषयामास घोषय् pos=v,p=3,n=s,l=lit
वै वै pos=i
शुकः शुक pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
pos=i
इति इति pos=i
हर्षात् हर्ष pos=n,g=m,c=5,n=s
नादम् नाद pos=n,g=m,c=2,n=s
pos=i
मुक्तवान् मुच् pos=va,g=m,c=1,n=s,f=part