Original

संशयश्च रणे नित्यं राक्षसश्चैष दुर्जयः ।स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ।विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ॥ १६ ॥

Segmented

संशयः च रणे नित्यम् राक्षसः च एष दुर्जयः स निवृत्तो गुरोः वाक्यात् मरुत्तः पृथिवीपतिः विसृज्य स शरम् चापम् स्वस्थो मख-मुखः ऽभवत्

Analysis

Word Lemma Parse
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
गुरोः गुरु pos=n,g=m,c=6,n=s
वाक्यात् वाक्य pos=n,g=n,c=5,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
विसृज्य विसृज् pos=vi
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=n,c=2,n=s
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
मख मख pos=n,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan