Original

माहेश्वरमिदं सत्रमसमाप्तं कुलं दहेत् ।दीक्षितस्य कुतो युद्धं क्रूरत्वं दीक्षिते कुतः ॥ १५ ॥

Segmented

माहेश्वरम् इदम् सत्रम् असमाप्तम् कुलम् दहेत् दीक्षितस्य कुतो युद्धम् क्रूर-त्वम् दीक्षिते कुतः

Analysis

Word Lemma Parse
माहेश्वरम् माहेश्वर pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सत्रम् सत्त्र pos=n,g=n,c=1,n=s
असमाप्तम् असमाप्त pos=a,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
दीक्षितस्य दीक्ष् pos=va,g=m,c=6,n=s,f=part
कुतो कुतस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
क्रूर क्रूर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
दीक्षिते दीक्ष् pos=va,g=m,c=7,n=s,f=part
कुतः कुतस् pos=i