Original

सोऽब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ।श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १४ ॥

Segmented

सो ऽब्रवीत् स्नेह-संयुक्तम् मरुत्तम् तम् महान् ऋषिः श्रोतव्यम् यदि मद्-वाक्यम् संप्रहारो न ते क्षमः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
स्नेह स्नेह pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
मरुत्तम् मरुत्त pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महान् महत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
यदि यदि pos=i
मद् मद् pos=n,comp=y
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
संप्रहारो सम्प्रहार pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
क्षमः क्षम pos=a,g=m,c=1,n=s