Original

ततः शरासनं गृह्य सायकांश्च स पार्थिवः ।रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ॥ १३ ॥

Segmented

ततः शरासनम् गृह्य सायकान् च स पार्थिवः रणाय निर्ययौ क्रुद्धः संवर्तो मार्गम् आवृणोत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरासनम् शरासन pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
सायकान् सायक pos=n,g=m,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
रणाय रण pos=n,g=m,c=4,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
संवर्तो संवर्त pos=n,g=m,c=1,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आवृणोत् आवृ pos=v,p=3,n=s,l=lan