Original

किं त्वं प्राक्केवलं धर्मं चरित्वा लब्धवान्वरम् ।श्रुतपूर्वं हि न मया यादृशं भाषसे स्वयम् ॥ १२ ॥

Segmented

किम् त्वम् प्राक् केवलम् धर्मम् चरित्वा लब्धवान् वरम् श्रुत-पूर्वम् हि न मया यादृशम् भाषसे स्वयम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राक् प्राक् pos=i
केवलम् केवलम् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
चरित्वा चर् pos=vi
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
श्रुत श्रु pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
हि हि pos=i
pos=i
मया मद् pos=n,g=,c=3,n=s
यादृशम् यादृश pos=a,g=n,c=2,n=s
भाषसे भाष् pos=v,p=2,n=s,l=lat
स्वयम् स्वयम् pos=i