Original

नाधर्मसहितं श्लाघ्यं न लोकप्रतिसंहितम् ।कर्म दौरात्म्यकं कृत्वा श्लाघसे भ्रातृनिर्जयात् ॥ ११ ॥

Segmented

न अधर्म-सहितम् श्लाघ्यम् न लोक-प्रतिसंहितम् कर्म दौरात्म्यकम् कृत्वा श्लाघसे भ्रातृ-निर्जयात्

Analysis

Word Lemma Parse
pos=i
अधर्म अधर्म pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
श्लाघ्यम् श्लाघ् pos=va,g=n,c=2,n=s,f=krtya
pos=i
लोक लोक pos=n,comp=y
प्रतिसंहितम् प्रतिसंधा pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दौरात्म्यकम् दौरात्म्यक pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
श्लाघसे श्लाघ् pos=v,p=2,n=s,l=lat
भ्रातृ भ्रातृ pos=n,comp=y
निर्जयात् निर्जय pos=n,g=m,c=5,n=s