Original

ततो मरुत्तो नृपतिस्तं राक्षसमथाब्रवीत् ।धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥ १० ॥

Segmented

ततो मरुत्तो नृपतिः तम् राक्षसम् अथ अब्रवीत् धन्यः खलु भवान् येन ज्येष्ठो भ्राता रणे जितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मरुत्तो मरुत्त pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धन्यः धन्य pos=a,g=m,c=1,n=s
खलु खलु pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part