Original

ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगाः ।ते चापि गत्वा पितरं वरणं रोचयन्ति मे ॥ ९ ॥

Segmented

ततो देवाः स गन्धर्वाः यक्ष-राक्षस-पन्नगाः ते च अपि गत्वा पितरम् वरणम् रोचयन्ति मे

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
गत्वा गम् pos=vi
पितरम् पितृ pos=n,g=m,c=2,n=s
वरणम् वरण pos=n,g=n,c=1,n=s
रोचयन्ति रोचय् pos=v,p=3,n=p,l=lat
मे मद् pos=n,g=,c=6,n=s