Original

तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।संभूता वान्मयी कन्या नाम्ना वेदवती स्मृता ॥ ८ ॥

Segmented

तस्य अहम् कुर्वतो नित्यम् वेद-अभ्यासम् महात्मनः सम्भूता वाच्-मयी कन्या नाम्ना वेदवती स्मृता

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
कुर्वतो कृ pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
वेद वेद pos=n,comp=y
अभ्यासम् अभ्यास pos=n,g=m,c=2,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
सम्भूता सम्भू pos=va,g=f,c=1,n=s,f=part
वाच् वाच् pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
नाम्ना नामन् pos=n,g=n,c=3,n=s
वेदवती वेदवती pos=n,g=f,c=1,n=s
स्मृता स्मृ pos=va,g=f,c=1,n=s,f=part